Declension table of ?bhakṣayitavya

Deva

MasculineSingularDualPlural
Nominativebhakṣayitavyaḥ bhakṣayitavyau bhakṣayitavyāḥ
Vocativebhakṣayitavya bhakṣayitavyau bhakṣayitavyāḥ
Accusativebhakṣayitavyam bhakṣayitavyau bhakṣayitavyān
Instrumentalbhakṣayitavyena bhakṣayitavyābhyām bhakṣayitavyaiḥ bhakṣayitavyebhiḥ
Dativebhakṣayitavyāya bhakṣayitavyābhyām bhakṣayitavyebhyaḥ
Ablativebhakṣayitavyāt bhakṣayitavyābhyām bhakṣayitavyebhyaḥ
Genitivebhakṣayitavyasya bhakṣayitavyayoḥ bhakṣayitavyānām
Locativebhakṣayitavye bhakṣayitavyayoḥ bhakṣayitavyeṣu

Compound bhakṣayitavya -

Adverb -bhakṣayitavyam -bhakṣayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria