Declension table of ?bhakṣayitṛ

Deva

MasculineSingularDualPlural
Nominativebhakṣayitā bhakṣayitārau bhakṣayitāraḥ
Vocativebhakṣayitaḥ bhakṣayitārau bhakṣayitāraḥ
Accusativebhakṣayitāram bhakṣayitārau bhakṣayitṝn
Instrumentalbhakṣayitrā bhakṣayitṛbhyām bhakṣayitṛbhiḥ
Dativebhakṣayitre bhakṣayitṛbhyām bhakṣayitṛbhyaḥ
Ablativebhakṣayituḥ bhakṣayitṛbhyām bhakṣayitṛbhyaḥ
Genitivebhakṣayituḥ bhakṣayitroḥ bhakṣayitṝṇām
Locativebhakṣayitari bhakṣayitroḥ bhakṣayitṛṣu

Compound bhakṣayitṛ -

Adverb -bhakṣayitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria