Declension table of ?bhakṣakāra

Deva

MasculineSingularDualPlural
Nominativebhakṣakāraḥ bhakṣakārau bhakṣakārāḥ
Vocativebhakṣakāra bhakṣakārau bhakṣakārāḥ
Accusativebhakṣakāram bhakṣakārau bhakṣakārān
Instrumentalbhakṣakāreṇa bhakṣakārābhyām bhakṣakāraiḥ bhakṣakārebhiḥ
Dativebhakṣakārāya bhakṣakārābhyām bhakṣakārebhyaḥ
Ablativebhakṣakārāt bhakṣakārābhyām bhakṣakārebhyaḥ
Genitivebhakṣakārasya bhakṣakārayoḥ bhakṣakārāṇām
Locativebhakṣakāre bhakṣakārayoḥ bhakṣakāreṣu

Compound bhakṣakāra -

Adverb -bhakṣakāram -bhakṣakārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria