Declension table of bhakṣaka

Deva

NeuterSingularDualPlural
Nominativebhakṣakam bhakṣake bhakṣakāṇi
Vocativebhakṣaka bhakṣake bhakṣakāṇi
Accusativebhakṣakam bhakṣake bhakṣakāṇi
Instrumentalbhakṣakeṇa bhakṣakābhyām bhakṣakaiḥ
Dativebhakṣakāya bhakṣakābhyām bhakṣakebhyaḥ
Ablativebhakṣakāt bhakṣakābhyām bhakṣakebhyaḥ
Genitivebhakṣakasya bhakṣakayoḥ bhakṣakāṇām
Locativebhakṣake bhakṣakayoḥ bhakṣakeṣu

Compound bhakṣaka -

Adverb -bhakṣakam -bhakṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria