Declension table of ?bhakṣaṭaka

Deva

MasculineSingularDualPlural
Nominativebhakṣaṭakaḥ bhakṣaṭakau bhakṣaṭakāḥ
Vocativebhakṣaṭaka bhakṣaṭakau bhakṣaṭakāḥ
Accusativebhakṣaṭakam bhakṣaṭakau bhakṣaṭakān
Instrumentalbhakṣaṭakena bhakṣaṭakābhyām bhakṣaṭakaiḥ bhakṣaṭakebhiḥ
Dativebhakṣaṭakāya bhakṣaṭakābhyām bhakṣaṭakebhyaḥ
Ablativebhakṣaṭakāt bhakṣaṭakābhyām bhakṣaṭakebhyaḥ
Genitivebhakṣaṭakasya bhakṣaṭakayoḥ bhakṣaṭakānām
Locativebhakṣaṭake bhakṣaṭakayoḥ bhakṣaṭakeṣu

Compound bhakṣaṭaka -

Adverb -bhakṣaṭakam -bhakṣaṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria