Declension table of ?bhakṣaṇīyatā

Deva

FeminineSingularDualPlural
Nominativebhakṣaṇīyatā bhakṣaṇīyate bhakṣaṇīyatāḥ
Vocativebhakṣaṇīyate bhakṣaṇīyate bhakṣaṇīyatāḥ
Accusativebhakṣaṇīyatām bhakṣaṇīyate bhakṣaṇīyatāḥ
Instrumentalbhakṣaṇīyatayā bhakṣaṇīyatābhyām bhakṣaṇīyatābhiḥ
Dativebhakṣaṇīyatāyai bhakṣaṇīyatābhyām bhakṣaṇīyatābhyaḥ
Ablativebhakṣaṇīyatāyāḥ bhakṣaṇīyatābhyām bhakṣaṇīyatābhyaḥ
Genitivebhakṣaṇīyatāyāḥ bhakṣaṇīyatayoḥ bhakṣaṇīyatānām
Locativebhakṣaṇīyatāyām bhakṣaṇīyatayoḥ bhakṣaṇīyatāsu

Adverb -bhakṣaṇīyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria