Declension table of bhakṣaṇa

Deva

NeuterSingularDualPlural
Nominativebhakṣaṇam bhakṣaṇe bhakṣaṇāni
Vocativebhakṣaṇa bhakṣaṇe bhakṣaṇāni
Accusativebhakṣaṇam bhakṣaṇe bhakṣaṇāni
Instrumentalbhakṣaṇena bhakṣaṇābhyām bhakṣaṇaiḥ
Dativebhakṣaṇāya bhakṣaṇābhyām bhakṣaṇebhyaḥ
Ablativebhakṣaṇāt bhakṣaṇābhyām bhakṣaṇebhyaḥ
Genitivebhakṣaṇasya bhakṣaṇayoḥ bhakṣaṇānām
Locativebhakṣaṇe bhakṣaṇayoḥ bhakṣaṇeṣu

Compound bhakṣaṇa -

Adverb -bhakṣaṇam -bhakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria