Declension table of ?bhakṣaṅkārā

Deva

FeminineSingularDualPlural
Nominativebhakṣaṅkārā bhakṣaṅkāre bhakṣaṅkārāḥ
Vocativebhakṣaṅkāre bhakṣaṅkāre bhakṣaṅkārāḥ
Accusativebhakṣaṅkārām bhakṣaṅkāre bhakṣaṅkārāḥ
Instrumentalbhakṣaṅkārayā bhakṣaṅkārābhyām bhakṣaṅkārābhiḥ
Dativebhakṣaṅkārāyai bhakṣaṅkārābhyām bhakṣaṅkārābhyaḥ
Ablativebhakṣaṅkārāyāḥ bhakṣaṅkārābhyām bhakṣaṅkārābhyaḥ
Genitivebhakṣaṅkārāyāḥ bhakṣaṅkārayoḥ bhakṣaṅkārāṇām
Locativebhakṣaṅkārāyām bhakṣaṅkārayoḥ bhakṣaṅkārāsu

Adverb -bhakṣaṅkāram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria