Declension table of ?bhakṣaṅkāra

Deva

NeuterSingularDualPlural
Nominativebhakṣaṅkāram bhakṣaṅkāre bhakṣaṅkārāṇi
Vocativebhakṣaṅkāra bhakṣaṅkāre bhakṣaṅkārāṇi
Accusativebhakṣaṅkāram bhakṣaṅkāre bhakṣaṅkārāṇi
Instrumentalbhakṣaṅkāreṇa bhakṣaṅkārābhyām bhakṣaṅkāraiḥ
Dativebhakṣaṅkārāya bhakṣaṅkārābhyām bhakṣaṅkārebhyaḥ
Ablativebhakṣaṅkārāt bhakṣaṅkārābhyām bhakṣaṅkārebhyaḥ
Genitivebhakṣaṅkārasya bhakṣaṅkārayoḥ bhakṣaṅkārāṇām
Locativebhakṣaṅkāre bhakṣaṅkārayoḥ bhakṣaṅkāreṣu

Compound bhakṣaṅkāra -

Adverb -bhakṣaṅkāram -bhakṣaṅkārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria