Declension table of ?bhakṣaṅkāra

Deva

MasculineSingularDualPlural
Nominativebhakṣaṅkāraḥ bhakṣaṅkārau bhakṣaṅkārāḥ
Vocativebhakṣaṅkāra bhakṣaṅkārau bhakṣaṅkārāḥ
Accusativebhakṣaṅkāram bhakṣaṅkārau bhakṣaṅkārān
Instrumentalbhakṣaṅkāreṇa bhakṣaṅkārābhyām bhakṣaṅkāraiḥ bhakṣaṅkārebhiḥ
Dativebhakṣaṅkārāya bhakṣaṅkārābhyām bhakṣaṅkārebhyaḥ
Ablativebhakṣaṅkārāt bhakṣaṅkārābhyām bhakṣaṅkārebhyaḥ
Genitivebhakṣaṅkārasya bhakṣaṅkārayoḥ bhakṣaṅkārāṇām
Locativebhakṣaṅkāre bhakṣaṅkārayoḥ bhakṣaṅkāreṣu

Compound bhakṣaṅkāra -

Adverb -bhakṣaṅkāram -bhakṣaṅkārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria