Declension table of ?bhakṣaṅkṛtā

Deva

FeminineSingularDualPlural
Nominativebhakṣaṅkṛtā bhakṣaṅkṛte bhakṣaṅkṛtāḥ
Vocativebhakṣaṅkṛte bhakṣaṅkṛte bhakṣaṅkṛtāḥ
Accusativebhakṣaṅkṛtām bhakṣaṅkṛte bhakṣaṅkṛtāḥ
Instrumentalbhakṣaṅkṛtayā bhakṣaṅkṛtābhyām bhakṣaṅkṛtābhiḥ
Dativebhakṣaṅkṛtāyai bhakṣaṅkṛtābhyām bhakṣaṅkṛtābhyaḥ
Ablativebhakṣaṅkṛtāyāḥ bhakṣaṅkṛtābhyām bhakṣaṅkṛtābhyaḥ
Genitivebhakṣaṅkṛtāyāḥ bhakṣaṅkṛtayoḥ bhakṣaṅkṛtānām
Locativebhakṣaṅkṛtāyām bhakṣaṅkṛtayoḥ bhakṣaṅkṛtāsu

Adverb -bhakṣaṅkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria