Declension table of ?bhakṣaṅkṛta

Deva

NeuterSingularDualPlural
Nominativebhakṣaṅkṛtam bhakṣaṅkṛte bhakṣaṅkṛtāni
Vocativebhakṣaṅkṛta bhakṣaṅkṛte bhakṣaṅkṛtāni
Accusativebhakṣaṅkṛtam bhakṣaṅkṛte bhakṣaṅkṛtāni
Instrumentalbhakṣaṅkṛtena bhakṣaṅkṛtābhyām bhakṣaṅkṛtaiḥ
Dativebhakṣaṅkṛtāya bhakṣaṅkṛtābhyām bhakṣaṅkṛtebhyaḥ
Ablativebhakṣaṅkṛtāt bhakṣaṅkṛtābhyām bhakṣaṅkṛtebhyaḥ
Genitivebhakṣaṅkṛtasya bhakṣaṅkṛtayoḥ bhakṣaṅkṛtānām
Locativebhakṣaṅkṛte bhakṣaṅkṛtayoḥ bhakṣaṅkṛteṣu

Compound bhakṣaṅkṛta -

Adverb -bhakṣaṅkṛtam -bhakṣaṅkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria