Declension table of ?bhajitavyā

Deva

FeminineSingularDualPlural
Nominativebhajitavyā bhajitavye bhajitavyāḥ
Vocativebhajitavye bhajitavye bhajitavyāḥ
Accusativebhajitavyām bhajitavye bhajitavyāḥ
Instrumentalbhajitavyayā bhajitavyābhyām bhajitavyābhiḥ
Dativebhajitavyāyai bhajitavyābhyām bhajitavyābhyaḥ
Ablativebhajitavyāyāḥ bhajitavyābhyām bhajitavyābhyaḥ
Genitivebhajitavyāyāḥ bhajitavyayoḥ bhajitavyānām
Locativebhajitavyāyām bhajitavyayoḥ bhajitavyāsu

Adverb -bhajitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria