Declension table of bhajanīya

Deva

MasculineSingularDualPlural
Nominativebhajanīyaḥ bhajanīyau bhajanīyāḥ
Vocativebhajanīya bhajanīyau bhajanīyāḥ
Accusativebhajanīyam bhajanīyau bhajanīyān
Instrumentalbhajanīyena bhajanīyābhyām bhajanīyaiḥ bhajanīyebhiḥ
Dativebhajanīyāya bhajanīyābhyām bhajanīyebhyaḥ
Ablativebhajanīyāt bhajanīyābhyām bhajanīyebhyaḥ
Genitivebhajanīyasya bhajanīyayoḥ bhajanīyānām
Locativebhajanīye bhajanīyayoḥ bhajanīyeṣu

Compound bhajanīya -

Adverb -bhajanīyam -bhajanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria