Declension table of ?bhajanānanda

Deva

MasculineSingularDualPlural
Nominativebhajanānandaḥ bhajanānandau bhajanānandāḥ
Vocativebhajanānanda bhajanānandau bhajanānandāḥ
Accusativebhajanānandam bhajanānandau bhajanānandān
Instrumentalbhajanānandena bhajanānandābhyām bhajanānandaiḥ bhajanānandebhiḥ
Dativebhajanānandāya bhajanānandābhyām bhajanānandebhyaḥ
Ablativebhajanānandāt bhajanānandābhyām bhajanānandebhyaḥ
Genitivebhajanānandasya bhajanānandayoḥ bhajanānandānām
Locativebhajanānande bhajanānandayoḥ bhajanānandeṣu

Compound bhajanānanda -

Adverb -bhajanānandam -bhajanānandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria