Declension table of ?bhajanāmṛta

Deva

NeuterSingularDualPlural
Nominativebhajanāmṛtam bhajanāmṛte bhajanāmṛtāni
Vocativebhajanāmṛta bhajanāmṛte bhajanāmṛtāni
Accusativebhajanāmṛtam bhajanāmṛte bhajanāmṛtāni
Instrumentalbhajanāmṛtena bhajanāmṛtābhyām bhajanāmṛtaiḥ
Dativebhajanāmṛtāya bhajanāmṛtābhyām bhajanāmṛtebhyaḥ
Ablativebhajanāmṛtāt bhajanāmṛtābhyām bhajanāmṛtebhyaḥ
Genitivebhajanāmṛtasya bhajanāmṛtayoḥ bhajanāmṛtānām
Locativebhajanāmṛte bhajanāmṛtayoḥ bhajanāmṛteṣu

Compound bhajanāmṛta -

Adverb -bhajanāmṛtam -bhajanāmṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria