Declension table of ?bhaiyābhaṭṭa

Deva

MasculineSingularDualPlural
Nominativebhaiyābhaṭṭaḥ bhaiyābhaṭṭau bhaiyābhaṭṭāḥ
Vocativebhaiyābhaṭṭa bhaiyābhaṭṭau bhaiyābhaṭṭāḥ
Accusativebhaiyābhaṭṭam bhaiyābhaṭṭau bhaiyābhaṭṭān
Instrumentalbhaiyābhaṭṭena bhaiyābhaṭṭābhyām bhaiyābhaṭṭaiḥ bhaiyābhaṭṭebhiḥ
Dativebhaiyābhaṭṭāya bhaiyābhaṭṭābhyām bhaiyābhaṭṭebhyaḥ
Ablativebhaiyābhaṭṭāt bhaiyābhaṭṭābhyām bhaiyābhaṭṭebhyaḥ
Genitivebhaiyābhaṭṭasya bhaiyābhaṭṭayoḥ bhaiyābhaṭṭānām
Locativebhaiyābhaṭṭe bhaiyābhaṭṭayoḥ bhaiyābhaṭṭeṣu

Compound bhaiyābhaṭṭa -

Adverb -bhaiyābhaṭṭam -bhaiyābhaṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria