Declension table of ?bhairavīyatantra

Deva

NeuterSingularDualPlural
Nominativebhairavīyatantram bhairavīyatantre bhairavīyatantrāṇi
Vocativebhairavīyatantra bhairavīyatantre bhairavīyatantrāṇi
Accusativebhairavīyatantram bhairavīyatantre bhairavīyatantrāṇi
Instrumentalbhairavīyatantreṇa bhairavīyatantrābhyām bhairavīyatantraiḥ
Dativebhairavīyatantrāya bhairavīyatantrābhyām bhairavīyatantrebhyaḥ
Ablativebhairavīyatantrāt bhairavīyatantrābhyām bhairavīyatantrebhyaḥ
Genitivebhairavīyatantrasya bhairavīyatantrayoḥ bhairavīyatantrāṇām
Locativebhairavīyatantre bhairavīyatantrayoḥ bhairavīyatantreṣu

Compound bhairavīyatantra -

Adverb -bhairavīyatantram -bhairavīyatantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria