Declension table of ?bhairavīyapañcasandhi

Deva

MasculineSingularDualPlural
Nominativebhairavīyapañcasandhiḥ bhairavīyapañcasandhī bhairavīyapañcasandhayaḥ
Vocativebhairavīyapañcasandhe bhairavīyapañcasandhī bhairavīyapañcasandhayaḥ
Accusativebhairavīyapañcasandhim bhairavīyapañcasandhī bhairavīyapañcasandhīn
Instrumentalbhairavīyapañcasandhinā bhairavīyapañcasandhibhyām bhairavīyapañcasandhibhiḥ
Dativebhairavīyapañcasandhaye bhairavīyapañcasandhibhyām bhairavīyapañcasandhibhyaḥ
Ablativebhairavīyapañcasandheḥ bhairavīyapañcasandhibhyām bhairavīyapañcasandhibhyaḥ
Genitivebhairavīyapañcasandheḥ bhairavīyapañcasandhyoḥ bhairavīyapañcasandhīnām
Locativebhairavīyapañcasandhau bhairavīyapañcasandhyoḥ bhairavīyapañcasandhiṣu

Compound bhairavīyapañcasandhi -

Adverb -bhairavīyapañcasandhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria