Declension table of ?bhairavīyapañcasandhiDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhairavīyapañcasandhiḥ | bhairavīyapañcasandhī | bhairavīyapañcasandhayaḥ |
Vocative | bhairavīyapañcasandhe | bhairavīyapañcasandhī | bhairavīyapañcasandhayaḥ |
Accusative | bhairavīyapañcasandhim | bhairavīyapañcasandhī | bhairavīyapañcasandhīn |
Instrumental | bhairavīyapañcasandhinā | bhairavīyapañcasandhibhyām | bhairavīyapañcasandhibhiḥ |
Dative | bhairavīyapañcasandhaye | bhairavīyapañcasandhibhyām | bhairavīyapañcasandhibhyaḥ |
Ablative | bhairavīyapañcasandheḥ | bhairavīyapañcasandhibhyām | bhairavīyapañcasandhibhyaḥ |
Genitive | bhairavīyapañcasandheḥ | bhairavīyapañcasandhyoḥ | bhairavīyapañcasandhīnām |
Locative | bhairavīyapañcasandhau | bhairavīyapañcasandhyoḥ | bhairavīyapañcasandhiṣu |