Declension table of ?bhairavītantra

Deva

NeuterSingularDualPlural
Nominativebhairavītantram bhairavītantre bhairavītantrāṇi
Vocativebhairavītantra bhairavītantre bhairavītantrāṇi
Accusativebhairavītantram bhairavītantre bhairavītantrāṇi
Instrumentalbhairavītantreṇa bhairavītantrābhyām bhairavītantraiḥ
Dativebhairavītantrāya bhairavītantrābhyām bhairavītantrebhyaḥ
Ablativebhairavītantrāt bhairavītantrābhyām bhairavītantrebhyaḥ
Genitivebhairavītantrasya bhairavītantrayoḥ bhairavītantrāṇām
Locativebhairavītantre bhairavītantrayoḥ bhairavītantreṣu

Compound bhairavītantra -

Adverb -bhairavītantram -bhairavītantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria