Declension table of ?bhairaveśa

Deva

MasculineSingularDualPlural
Nominativebhairaveśaḥ bhairaveśau bhairaveśāḥ
Vocativebhairaveśa bhairaveśau bhairaveśāḥ
Accusativebhairaveśam bhairaveśau bhairaveśān
Instrumentalbhairaveśena bhairaveśābhyām bhairaveśaiḥ bhairaveśebhiḥ
Dativebhairaveśāya bhairaveśābhyām bhairaveśebhyaḥ
Ablativebhairaveśāt bhairaveśābhyām bhairaveśebhyaḥ
Genitivebhairaveśasya bhairaveśayoḥ bhairaveśānām
Locativebhairaveśe bhairaveśayoḥ bhairaveśeṣu

Compound bhairaveśa -

Adverb -bhairaveśam -bhairaveśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria