Declension table of ?bhairavatarjaka

Deva

MasculineSingularDualPlural
Nominativebhairavatarjakaḥ bhairavatarjakau bhairavatarjakāḥ
Vocativebhairavatarjaka bhairavatarjakau bhairavatarjakāḥ
Accusativebhairavatarjakam bhairavatarjakau bhairavatarjakān
Instrumentalbhairavatarjakena bhairavatarjakābhyām bhairavatarjakaiḥ bhairavatarjakebhiḥ
Dativebhairavatarjakāya bhairavatarjakābhyām bhairavatarjakebhyaḥ
Ablativebhairavatarjakāt bhairavatarjakābhyām bhairavatarjakebhyaḥ
Genitivebhairavatarjakasya bhairavatarjakayoḥ bhairavatarjakānām
Locativebhairavatarjake bhairavatarjakayoḥ bhairavatarjakeṣu

Compound bhairavatarjaka -

Adverb -bhairavatarjakam -bhairavatarjakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria