Declension table of ?bhairavasaparyāvidhi

Deva

MasculineSingularDualPlural
Nominativebhairavasaparyāvidhiḥ bhairavasaparyāvidhī bhairavasaparyāvidhayaḥ
Vocativebhairavasaparyāvidhe bhairavasaparyāvidhī bhairavasaparyāvidhayaḥ
Accusativebhairavasaparyāvidhim bhairavasaparyāvidhī bhairavasaparyāvidhīn
Instrumentalbhairavasaparyāvidhinā bhairavasaparyāvidhibhyām bhairavasaparyāvidhibhiḥ
Dativebhairavasaparyāvidhaye bhairavasaparyāvidhibhyām bhairavasaparyāvidhibhyaḥ
Ablativebhairavasaparyāvidheḥ bhairavasaparyāvidhibhyām bhairavasaparyāvidhibhyaḥ
Genitivebhairavasaparyāvidheḥ bhairavasaparyāvidhyoḥ bhairavasaparyāvidhīnām
Locativebhairavasaparyāvidhau bhairavasaparyāvidhyoḥ bhairavasaparyāvidhiṣu

Compound bhairavasaparyāvidhi -

Adverb -bhairavasaparyāvidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria