Declension table of ?bhairavaprayoga

Deva

MasculineSingularDualPlural
Nominativebhairavaprayogaḥ bhairavaprayogau bhairavaprayogāḥ
Vocativebhairavaprayoga bhairavaprayogau bhairavaprayogāḥ
Accusativebhairavaprayogam bhairavaprayogau bhairavaprayogān
Instrumentalbhairavaprayogeṇa bhairavaprayogābhyām bhairavaprayogaiḥ bhairavaprayogebhiḥ
Dativebhairavaprayogāya bhairavaprayogābhyām bhairavaprayogebhyaḥ
Ablativebhairavaprayogāt bhairavaprayogābhyām bhairavaprayogebhyaḥ
Genitivebhairavaprayogasya bhairavaprayogayoḥ bhairavaprayogāṇām
Locativebhairavaprayoge bhairavaprayogayoḥ bhairavaprayogeṣu

Compound bhairavaprayoga -

Adverb -bhairavaprayogam -bhairavaprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria