Declension table of ?bhairavaprādurbhāvanāṭaka

Deva

NeuterSingularDualPlural
Nominativebhairavaprādurbhāvanāṭakam bhairavaprādurbhāvanāṭake bhairavaprādurbhāvanāṭakāni
Vocativebhairavaprādurbhāvanāṭaka bhairavaprādurbhāvanāṭake bhairavaprādurbhāvanāṭakāni
Accusativebhairavaprādurbhāvanāṭakam bhairavaprādurbhāvanāṭake bhairavaprādurbhāvanāṭakāni
Instrumentalbhairavaprādurbhāvanāṭakena bhairavaprādurbhāvanāṭakābhyām bhairavaprādurbhāvanāṭakaiḥ
Dativebhairavaprādurbhāvanāṭakāya bhairavaprādurbhāvanāṭakābhyām bhairavaprādurbhāvanāṭakebhyaḥ
Ablativebhairavaprādurbhāvanāṭakāt bhairavaprādurbhāvanāṭakābhyām bhairavaprādurbhāvanāṭakebhyaḥ
Genitivebhairavaprādurbhāvanāṭakasya bhairavaprādurbhāvanāṭakayoḥ bhairavaprādurbhāvanāṭakānām
Locativebhairavaprādurbhāvanāṭake bhairavaprādurbhāvanāṭakayoḥ bhairavaprādurbhāvanāṭakeṣu

Compound bhairavaprādurbhāvanāṭaka -

Adverb -bhairavaprādurbhāvanāṭakam -bhairavaprādurbhāvanāṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria