Declension table of ?bhairavārādhana

Deva

NeuterSingularDualPlural
Nominativebhairavārādhanam bhairavārādhane bhairavārādhanāni
Vocativebhairavārādhana bhairavārādhane bhairavārādhanāni
Accusativebhairavārādhanam bhairavārādhane bhairavārādhanāni
Instrumentalbhairavārādhanena bhairavārādhanābhyām bhairavārādhanaiḥ
Dativebhairavārādhanāya bhairavārādhanābhyām bhairavārādhanebhyaḥ
Ablativebhairavārādhanāt bhairavārādhanābhyām bhairavārādhanebhyaḥ
Genitivebhairavārādhanasya bhairavārādhanayoḥ bhairavārādhanānām
Locativebhairavārādhane bhairavārādhanayoḥ bhairavārādhaneṣu

Compound bhairavārādhana -

Adverb -bhairavārādhanam -bhairavārādhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria