Declension table of ?bhaimasena

Deva

MasculineSingularDualPlural
Nominativebhaimasenaḥ bhaimasenau bhaimasenāḥ
Vocativebhaimasena bhaimasenau bhaimasenāḥ
Accusativebhaimasenam bhaimasenau bhaimasenān
Instrumentalbhaimasenena bhaimasenābhyām bhaimasenaiḥ bhaimasenebhiḥ
Dativebhaimasenāya bhaimasenābhyām bhaimasenebhyaḥ
Ablativebhaimasenāt bhaimasenābhyām bhaimasenebhyaḥ
Genitivebhaimasenasya bhaimasenayoḥ bhaimasenānām
Locativebhaimasene bhaimasenayoḥ bhaimaseneṣu

Compound bhaimasena -

Adverb -bhaimasenam -bhaimasenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria