Declension table of ?bhaimarathī

Deva

FeminineSingularDualPlural
Nominativebhaimarathī bhaimarathyau bhaimarathyaḥ
Vocativebhaimarathi bhaimarathyau bhaimarathyaḥ
Accusativebhaimarathīm bhaimarathyau bhaimarathīḥ
Instrumentalbhaimarathyā bhaimarathībhyām bhaimarathībhiḥ
Dativebhaimarathyai bhaimarathībhyām bhaimarathībhyaḥ
Ablativebhaimarathyāḥ bhaimarathībhyām bhaimarathībhyaḥ
Genitivebhaimarathyāḥ bhaimarathyoḥ bhaimarathīnām
Locativebhaimarathyām bhaimarathyoḥ bhaimarathīṣu

Compound bhaimarathi - bhaimarathī -

Adverb -bhaimarathi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria