Declension table of ?bhaimagava

Deva

MasculineSingularDualPlural
Nominativebhaimagavaḥ bhaimagavau bhaimagavāḥ
Vocativebhaimagava bhaimagavau bhaimagavāḥ
Accusativebhaimagavam bhaimagavau bhaimagavān
Instrumentalbhaimagavena bhaimagavābhyām bhaimagavaiḥ bhaimagavebhiḥ
Dativebhaimagavāya bhaimagavābhyām bhaimagavebhyaḥ
Ablativebhaimagavāt bhaimagavābhyām bhaimagavebhyaḥ
Genitivebhaimagavasya bhaimagavayoḥ bhaimagavānām
Locativebhaimagave bhaimagavayoḥ bhaimagaveṣu

Compound bhaimagava -

Adverb -bhaimagavam -bhaimagavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria