Declension table of bhaima

Deva

MasculineSingularDualPlural
Nominativebhaimaḥ bhaimau bhaimāḥ
Vocativebhaima bhaimau bhaimāḥ
Accusativebhaimam bhaimau bhaimān
Instrumentalbhaimena bhaimābhyām bhaimaiḥ bhaimebhiḥ
Dativebhaimāya bhaimābhyām bhaimebhyaḥ
Ablativebhaimāt bhaimābhyām bhaimebhyaḥ
Genitivebhaimasya bhaimayoḥ bhaimānām
Locativebhaime bhaimayoḥ bhaimeṣu

Compound bhaima -

Adverb -bhaimam -bhaimāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria