Declension table of bhaikṣuka

Deva

NeuterSingularDualPlural
Nominativebhaikṣukam bhaikṣuke bhaikṣukāṇi
Vocativebhaikṣuka bhaikṣuke bhaikṣukāṇi
Accusativebhaikṣukam bhaikṣuke bhaikṣukāṇi
Instrumentalbhaikṣukeṇa bhaikṣukābhyām bhaikṣukaiḥ
Dativebhaikṣukāya bhaikṣukābhyām bhaikṣukebhyaḥ
Ablativebhaikṣukāt bhaikṣukābhyām bhaikṣukebhyaḥ
Genitivebhaikṣukasya bhaikṣukayoḥ bhaikṣukāṇām
Locativebhaikṣuke bhaikṣukayoḥ bhaikṣukeṣu

Compound bhaikṣuka -

Adverb -bhaikṣukam -bhaikṣukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria