Declension table of ?bhaikṣopajīvinī

Deva

FeminineSingularDualPlural
Nominativebhaikṣopajīvinī bhaikṣopajīvinyau bhaikṣopajīvinyaḥ
Vocativebhaikṣopajīvini bhaikṣopajīvinyau bhaikṣopajīvinyaḥ
Accusativebhaikṣopajīvinīm bhaikṣopajīvinyau bhaikṣopajīvinīḥ
Instrumentalbhaikṣopajīvinyā bhaikṣopajīvinībhyām bhaikṣopajīvinībhiḥ
Dativebhaikṣopajīvinyai bhaikṣopajīvinībhyām bhaikṣopajīvinībhyaḥ
Ablativebhaikṣopajīvinyāḥ bhaikṣopajīvinībhyām bhaikṣopajīvinībhyaḥ
Genitivebhaikṣopajīvinyāḥ bhaikṣopajīvinyoḥ bhaikṣopajīvinīnām
Locativebhaikṣopajīvinyām bhaikṣopajīvinyoḥ bhaikṣopajīvinīṣu

Compound bhaikṣopajīvini - bhaikṣopajīvinī -

Adverb -bhaikṣopajīvini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria