Declension table of ?bhaikṣopajīvin

Deva

NeuterSingularDualPlural
Nominativebhaikṣopajīvi bhaikṣopajīvinī bhaikṣopajīvīni
Vocativebhaikṣopajīvin bhaikṣopajīvi bhaikṣopajīvinī bhaikṣopajīvīni
Accusativebhaikṣopajīvi bhaikṣopajīvinī bhaikṣopajīvīni
Instrumentalbhaikṣopajīvinā bhaikṣopajīvibhyām bhaikṣopajīvibhiḥ
Dativebhaikṣopajīvine bhaikṣopajīvibhyām bhaikṣopajīvibhyaḥ
Ablativebhaikṣopajīvinaḥ bhaikṣopajīvibhyām bhaikṣopajīvibhyaḥ
Genitivebhaikṣopajīvinaḥ bhaikṣopajīvinoḥ bhaikṣopajīvinām
Locativebhaikṣopajīvini bhaikṣopajīvinoḥ bhaikṣopajīviṣu

Compound bhaikṣopajīvi -

Adverb -bhaikṣopajīvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria