Declension table of ?bhaikṣopajīvin

Deva

MasculineSingularDualPlural
Nominativebhaikṣopajīvī bhaikṣopajīvinau bhaikṣopajīvinaḥ
Vocativebhaikṣopajīvin bhaikṣopajīvinau bhaikṣopajīvinaḥ
Accusativebhaikṣopajīvinam bhaikṣopajīvinau bhaikṣopajīvinaḥ
Instrumentalbhaikṣopajīvinā bhaikṣopajīvibhyām bhaikṣopajīvibhiḥ
Dativebhaikṣopajīvine bhaikṣopajīvibhyām bhaikṣopajīvibhyaḥ
Ablativebhaikṣopajīvinaḥ bhaikṣopajīvibhyām bhaikṣopajīvibhyaḥ
Genitivebhaikṣopajīvinaḥ bhaikṣopajīvinoḥ bhaikṣopajīvinām
Locativebhaikṣopajīvini bhaikṣopajīvinoḥ bhaikṣopajīviṣu

Compound bhaikṣopajīvi -

Adverb -bhaikṣopajīvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria