Declension table of ?bhaikṣī

Deva

FeminineSingularDualPlural
Nominativebhaikṣī bhaikṣyau bhaikṣyaḥ
Vocativebhaikṣi bhaikṣyau bhaikṣyaḥ
Accusativebhaikṣīm bhaikṣyau bhaikṣīḥ
Instrumentalbhaikṣyā bhaikṣībhyām bhaikṣībhiḥ
Dativebhaikṣyai bhaikṣībhyām bhaikṣībhyaḥ
Ablativebhaikṣyāḥ bhaikṣībhyām bhaikṣībhyaḥ
Genitivebhaikṣyāḥ bhaikṣyoḥ bhaikṣīṇām
Locativebhaikṣyām bhaikṣyoḥ bhaikṣīṣu

Compound bhaikṣi - bhaikṣī -

Adverb -bhaikṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria