Declension table of ?bhaikṣavā

Deva

FeminineSingularDualPlural
Nominativebhaikṣavā bhaikṣave bhaikṣavāḥ
Vocativebhaikṣave bhaikṣave bhaikṣavāḥ
Accusativebhaikṣavām bhaikṣave bhaikṣavāḥ
Instrumentalbhaikṣavayā bhaikṣavābhyām bhaikṣavābhiḥ
Dativebhaikṣavāyai bhaikṣavābhyām bhaikṣavābhyaḥ
Ablativebhaikṣavāyāḥ bhaikṣavābhyām bhaikṣavābhyaḥ
Genitivebhaikṣavāyāḥ bhaikṣavayoḥ bhaikṣavāṇām
Locativebhaikṣavāyām bhaikṣavayoḥ bhaikṣavāsu

Adverb -bhaikṣavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria