Declension table of ?bhaikṣavṛtti

Deva

NeuterSingularDualPlural
Nominativebhaikṣavṛtti bhaikṣavṛttinī bhaikṣavṛttīni
Vocativebhaikṣavṛtti bhaikṣavṛttinī bhaikṣavṛttīni
Accusativebhaikṣavṛtti bhaikṣavṛttinī bhaikṣavṛttīni
Instrumentalbhaikṣavṛttinā bhaikṣavṛttibhyām bhaikṣavṛttibhiḥ
Dativebhaikṣavṛttine bhaikṣavṛttibhyām bhaikṣavṛttibhyaḥ
Ablativebhaikṣavṛttinaḥ bhaikṣavṛttibhyām bhaikṣavṛttibhyaḥ
Genitivebhaikṣavṛttinaḥ bhaikṣavṛttinoḥ bhaikṣavṛttīnām
Locativebhaikṣavṛttini bhaikṣavṛttinoḥ bhaikṣavṛttiṣu

Compound bhaikṣavṛtti -

Adverb -bhaikṣavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria