Declension table of ?bhaikṣavṛtti

Deva

FeminineSingularDualPlural
Nominativebhaikṣavṛttiḥ bhaikṣavṛttī bhaikṣavṛttayaḥ
Vocativebhaikṣavṛtte bhaikṣavṛttī bhaikṣavṛttayaḥ
Accusativebhaikṣavṛttim bhaikṣavṛttī bhaikṣavṛttīḥ
Instrumentalbhaikṣavṛttyā bhaikṣavṛttibhyām bhaikṣavṛttibhiḥ
Dativebhaikṣavṛttyai bhaikṣavṛttaye bhaikṣavṛttibhyām bhaikṣavṛttibhyaḥ
Ablativebhaikṣavṛttyāḥ bhaikṣavṛtteḥ bhaikṣavṛttibhyām bhaikṣavṛttibhyaḥ
Genitivebhaikṣavṛttyāḥ bhaikṣavṛtteḥ bhaikṣavṛttyoḥ bhaikṣavṛttīnām
Locativebhaikṣavṛttyām bhaikṣavṛttau bhaikṣavṛttyoḥ bhaikṣavṛttiṣu

Compound bhaikṣavṛtti -

Adverb -bhaikṣavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria