Declension table of ?bhaikṣacarya

Deva

NeuterSingularDualPlural
Nominativebhaikṣacaryam bhaikṣacarye bhaikṣacaryāṇi
Vocativebhaikṣacarya bhaikṣacarye bhaikṣacaryāṇi
Accusativebhaikṣacaryam bhaikṣacarye bhaikṣacaryāṇi
Instrumentalbhaikṣacaryeṇa bhaikṣacaryābhyām bhaikṣacaryaiḥ
Dativebhaikṣacaryāya bhaikṣacaryābhyām bhaikṣacaryebhyaḥ
Ablativebhaikṣacaryāt bhaikṣacaryābhyām bhaikṣacaryebhyaḥ
Genitivebhaikṣacaryasya bhaikṣacaryayoḥ bhaikṣacaryāṇām
Locativebhaikṣacarye bhaikṣacaryayoḥ bhaikṣacaryeṣu

Compound bhaikṣacarya -

Adverb -bhaikṣacaryam -bhaikṣacaryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria