Declension table of ?bhaikṣacaraṇa

Deva

NeuterSingularDualPlural
Nominativebhaikṣacaraṇam bhaikṣacaraṇe bhaikṣacaraṇāni
Vocativebhaikṣacaraṇa bhaikṣacaraṇe bhaikṣacaraṇāni
Accusativebhaikṣacaraṇam bhaikṣacaraṇe bhaikṣacaraṇāni
Instrumentalbhaikṣacaraṇena bhaikṣacaraṇābhyām bhaikṣacaraṇaiḥ
Dativebhaikṣacaraṇāya bhaikṣacaraṇābhyām bhaikṣacaraṇebhyaḥ
Ablativebhaikṣacaraṇāt bhaikṣacaraṇābhyām bhaikṣacaraṇebhyaḥ
Genitivebhaikṣacaraṇasya bhaikṣacaraṇayoḥ bhaikṣacaraṇānām
Locativebhaikṣacaraṇe bhaikṣacaraṇayoḥ bhaikṣacaraṇeṣu

Compound bhaikṣacaraṇa -

Adverb -bhaikṣacaraṇam -bhaikṣacaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria