Declension table of ?bhaikṣabhujā

Deva

FeminineSingularDualPlural
Nominativebhaikṣabhujā bhaikṣabhuje bhaikṣabhujāḥ
Vocativebhaikṣabhuje bhaikṣabhuje bhaikṣabhujāḥ
Accusativebhaikṣabhujām bhaikṣabhuje bhaikṣabhujāḥ
Instrumentalbhaikṣabhujayā bhaikṣabhujābhyām bhaikṣabhujābhiḥ
Dativebhaikṣabhujāyai bhaikṣabhujābhyām bhaikṣabhujābhyaḥ
Ablativebhaikṣabhujāyāḥ bhaikṣabhujābhyām bhaikṣabhujābhyaḥ
Genitivebhaikṣabhujāyāḥ bhaikṣabhujayoḥ bhaikṣabhujānām
Locativebhaikṣabhujāyām bhaikṣabhujayoḥ bhaikṣabhujāsu

Adverb -bhaikṣabhujam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria