Declension table of ?bhaikṣabhuj

Deva

NeuterSingularDualPlural
Nominativebhaikṣabhuk bhaikṣabhujī bhaikṣabhuñji
Vocativebhaikṣabhuk bhaikṣabhujī bhaikṣabhuñji
Accusativebhaikṣabhuk bhaikṣabhujī bhaikṣabhuñji
Instrumentalbhaikṣabhujā bhaikṣabhugbhyām bhaikṣabhugbhiḥ
Dativebhaikṣabhuje bhaikṣabhugbhyām bhaikṣabhugbhyaḥ
Ablativebhaikṣabhujaḥ bhaikṣabhugbhyām bhaikṣabhugbhyaḥ
Genitivebhaikṣabhujaḥ bhaikṣabhujoḥ bhaikṣabhujām
Locativebhaikṣabhuji bhaikṣabhujoḥ bhaikṣabhukṣu

Compound bhaikṣabhuk -

Adverb -bhaikṣabhuk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria