Declension table of ?bhaikṣāśya

Deva

NeuterSingularDualPlural
Nominativebhaikṣāśyam bhaikṣāśye bhaikṣāśyāni
Vocativebhaikṣāśya bhaikṣāśye bhaikṣāśyāni
Accusativebhaikṣāśyam bhaikṣāśye bhaikṣāśyāni
Instrumentalbhaikṣāśyena bhaikṣāśyābhyām bhaikṣāśyaiḥ
Dativebhaikṣāśyāya bhaikṣāśyābhyām bhaikṣāśyebhyaḥ
Ablativebhaikṣāśyāt bhaikṣāśyābhyām bhaikṣāśyebhyaḥ
Genitivebhaikṣāśyasya bhaikṣāśyayoḥ bhaikṣāśyānām
Locativebhaikṣāśye bhaikṣāśyayoḥ bhaikṣāśyeṣu

Compound bhaikṣāśya -

Adverb -bhaikṣāśyam -bhaikṣāśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria