Declension table of ?bhaikṣāśinī

Deva

FeminineSingularDualPlural
Nominativebhaikṣāśinī bhaikṣāśinyau bhaikṣāśinyaḥ
Vocativebhaikṣāśini bhaikṣāśinyau bhaikṣāśinyaḥ
Accusativebhaikṣāśinīm bhaikṣāśinyau bhaikṣāśinīḥ
Instrumentalbhaikṣāśinyā bhaikṣāśinībhyām bhaikṣāśinībhiḥ
Dativebhaikṣāśinyai bhaikṣāśinībhyām bhaikṣāśinībhyaḥ
Ablativebhaikṣāśinyāḥ bhaikṣāśinībhyām bhaikṣāśinībhyaḥ
Genitivebhaikṣāśinyāḥ bhaikṣāśinyoḥ bhaikṣāśinīnām
Locativebhaikṣāśinyām bhaikṣāśinyoḥ bhaikṣāśinīṣu

Compound bhaikṣāśini - bhaikṣāśinī -

Adverb -bhaikṣāśini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria