Declension table of ?bhaikṣāśin

Deva

MasculineSingularDualPlural
Nominativebhaikṣāśī bhaikṣāśinau bhaikṣāśinaḥ
Vocativebhaikṣāśin bhaikṣāśinau bhaikṣāśinaḥ
Accusativebhaikṣāśinam bhaikṣāśinau bhaikṣāśinaḥ
Instrumentalbhaikṣāśinā bhaikṣāśibhyām bhaikṣāśibhiḥ
Dativebhaikṣāśine bhaikṣāśibhyām bhaikṣāśibhyaḥ
Ablativebhaikṣāśinaḥ bhaikṣāśibhyām bhaikṣāśibhyaḥ
Genitivebhaikṣāśinaḥ bhaikṣāśinoḥ bhaikṣāśinām
Locativebhaikṣāśini bhaikṣāśinoḥ bhaikṣāśiṣu

Compound bhaikṣāśi -

Adverb -bhaikṣāśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria