Declension table of ?bhaikṣārthinDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhaikṣārthī | bhaikṣārthinau | bhaikṣārthinaḥ |
Vocative | bhaikṣārthin | bhaikṣārthinau | bhaikṣārthinaḥ |
Accusative | bhaikṣārthinam | bhaikṣārthinau | bhaikṣārthinaḥ |
Instrumental | bhaikṣārthinā | bhaikṣārthibhyām | bhaikṣārthibhiḥ |
Dative | bhaikṣārthine | bhaikṣārthibhyām | bhaikṣārthibhyaḥ |
Ablative | bhaikṣārthinaḥ | bhaikṣārthibhyām | bhaikṣārthibhyaḥ |
Genitive | bhaikṣārthinaḥ | bhaikṣārthinoḥ | bhaikṣārthinām |
Locative | bhaikṣārthini | bhaikṣārthinoḥ | bhaikṣārthiṣu |