Declension table of ?bhaikṣārthin

Deva

MasculineSingularDualPlural
Nominativebhaikṣārthī bhaikṣārthinau bhaikṣārthinaḥ
Vocativebhaikṣārthin bhaikṣārthinau bhaikṣārthinaḥ
Accusativebhaikṣārthinam bhaikṣārthinau bhaikṣārthinaḥ
Instrumentalbhaikṣārthinā bhaikṣārthibhyām bhaikṣārthibhiḥ
Dativebhaikṣārthine bhaikṣārthibhyām bhaikṣārthibhyaḥ
Ablativebhaikṣārthinaḥ bhaikṣārthibhyām bhaikṣārthibhyaḥ
Genitivebhaikṣārthinaḥ bhaikṣārthinoḥ bhaikṣārthinām
Locativebhaikṣārthini bhaikṣārthinoḥ bhaikṣārthiṣu

Compound bhaikṣārthi -

Adverb -bhaikṣārthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria