Declension table of ?bhaikṣāhārā

Deva

FeminineSingularDualPlural
Nominativebhaikṣāhārā bhaikṣāhāre bhaikṣāhārāḥ
Vocativebhaikṣāhāre bhaikṣāhāre bhaikṣāhārāḥ
Accusativebhaikṣāhārām bhaikṣāhāre bhaikṣāhārāḥ
Instrumentalbhaikṣāhārayā bhaikṣāhārābhyām bhaikṣāhārābhiḥ
Dativebhaikṣāhārāyai bhaikṣāhārābhyām bhaikṣāhārābhyaḥ
Ablativebhaikṣāhārāyāḥ bhaikṣāhārābhyām bhaikṣāhārābhyaḥ
Genitivebhaikṣāhārāyāḥ bhaikṣāhārayoḥ bhaikṣāhārāṇām
Locativebhaikṣāhārāyām bhaikṣāhārayoḥ bhaikṣāhārāsu

Adverb -bhaikṣāhāram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria