Declension table of ?bhaikṣāhāra

Deva

NeuterSingularDualPlural
Nominativebhaikṣāhāram bhaikṣāhāre bhaikṣāhārāṇi
Vocativebhaikṣāhāra bhaikṣāhāre bhaikṣāhārāṇi
Accusativebhaikṣāhāram bhaikṣāhāre bhaikṣāhārāṇi
Instrumentalbhaikṣāhāreṇa bhaikṣāhārābhyām bhaikṣāhāraiḥ
Dativebhaikṣāhārāya bhaikṣāhārābhyām bhaikṣāhārebhyaḥ
Ablativebhaikṣāhārāt bhaikṣāhārābhyām bhaikṣāhārebhyaḥ
Genitivebhaikṣāhārasya bhaikṣāhārayoḥ bhaikṣāhārāṇām
Locativebhaikṣāhāre bhaikṣāhārayoḥ bhaikṣāhāreṣu

Compound bhaikṣāhāra -

Adverb -bhaikṣāhāram -bhaikṣāhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria