Declension table of bhaikṣa

Deva

NeuterSingularDualPlural
Nominativebhaikṣam bhaikṣe bhaikṣāṇi
Vocativebhaikṣa bhaikṣe bhaikṣāṇi
Accusativebhaikṣam bhaikṣe bhaikṣāṇi
Instrumentalbhaikṣeṇa bhaikṣābhyām bhaikṣaiḥ
Dativebhaikṣāya bhaikṣābhyām bhaikṣebhyaḥ
Ablativebhaikṣāt bhaikṣābhyām bhaikṣebhyaḥ
Genitivebhaikṣasya bhaikṣayoḥ bhaikṣāṇām
Locativebhaikṣe bhaikṣayoḥ bhaikṣeṣu

Compound bhaikṣa -

Adverb -bhaikṣam -bhaikṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria