Declension table of bhaikṣa

Deva

MasculineSingularDualPlural
Nominativebhaikṣaḥ bhaikṣau bhaikṣāḥ
Vocativebhaikṣa bhaikṣau bhaikṣāḥ
Accusativebhaikṣam bhaikṣau bhaikṣān
Instrumentalbhaikṣeṇa bhaikṣābhyām bhaikṣaiḥ bhaikṣebhiḥ
Dativebhaikṣāya bhaikṣābhyām bhaikṣebhyaḥ
Ablativebhaikṣāt bhaikṣābhyām bhaikṣebhyaḥ
Genitivebhaikṣasya bhaikṣayoḥ bhaikṣāṇām
Locativebhaikṣe bhaikṣayoḥ bhaikṣeṣu

Compound bhaikṣa -

Adverb -bhaikṣam -bhaikṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria